Declension table of ?vāñceśvara

Deva

MasculineSingularDualPlural
Nominativevāñceśvaraḥ vāñceśvarau vāñceśvarāḥ
Vocativevāñceśvara vāñceśvarau vāñceśvarāḥ
Accusativevāñceśvaram vāñceśvarau vāñceśvarān
Instrumentalvāñceśvareṇa vāñceśvarābhyām vāñceśvaraiḥ vāñceśvarebhiḥ
Dativevāñceśvarāya vāñceśvarābhyām vāñceśvarebhyaḥ
Ablativevāñceśvarāt vāñceśvarābhyām vāñceśvarebhyaḥ
Genitivevāñceśvarasya vāñceśvarayoḥ vāñceśvarāṇām
Locativevāñceśvare vāñceśvarayoḥ vāñceśvareṣu

Compound vāñceśvara -

Adverb -vāñceśvaram -vāñceśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria