Declension table of ?vāśra

Deva

NeuterSingularDualPlural
Nominativevāśram vāśre vāśrāṇi
Vocativevāśra vāśre vāśrāṇi
Accusativevāśram vāśre vāśrāṇi
Instrumentalvāśreṇa vāśrābhyām vāśraiḥ
Dativevāśrāya vāśrābhyām vāśrebhyaḥ
Ablativevāśrāt vāśrābhyām vāśrebhyaḥ
Genitivevāśrasya vāśrayoḥ vāśrāṇām
Locativevāśre vāśrayoḥ vāśreṣu

Compound vāśra -

Adverb -vāśram -vāśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria