Declension table of ?vāśitā

Deva

FeminineSingularDualPlural
Nominativevāśitā vāśite vāśitāḥ
Vocativevāśite vāśite vāśitāḥ
Accusativevāśitām vāśite vāśitāḥ
Instrumentalvāśitayā vāśitābhyām vāśitābhiḥ
Dativevāśitāyai vāśitābhyām vāśitābhyaḥ
Ablativevāśitāyāḥ vāśitābhyām vāśitābhyaḥ
Genitivevāśitāyāḥ vāśitayoḥ vāśitānām
Locativevāśitāyām vāśitayoḥ vāśitāsu

Adverb -vāśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria