Declension table of ?vāśita

Deva

MasculineSingularDualPlural
Nominativevāśitaḥ vāśitau vāśitāḥ
Vocativevāśita vāśitau vāśitāḥ
Accusativevāśitam vāśitau vāśitān
Instrumentalvāśitena vāśitābhyām vāśitaiḥ vāśitebhiḥ
Dativevāśitāya vāśitābhyām vāśitebhyaḥ
Ablativevāśitāt vāśitābhyām vāśitebhyaḥ
Genitivevāśitasya vāśitayoḥ vāśitānām
Locativevāśite vāśitayoḥ vāśiteṣu

Compound vāśita -

Adverb -vāśitam -vāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria