Declension table of ?vāśinī

Deva

FeminineSingularDualPlural
Nominativevāśinī vāśinyau vāśinyaḥ
Vocativevāśini vāśinyau vāśinyaḥ
Accusativevāśinīm vāśinyau vāśinīḥ
Instrumentalvāśinyā vāśinībhyām vāśinībhiḥ
Dativevāśinyai vāśinībhyām vāśinībhyaḥ
Ablativevāśinyāḥ vāśinībhyām vāśinībhyaḥ
Genitivevāśinyāḥ vāśinyoḥ vāśinīnām
Locativevāśinyām vāśinyoḥ vāśinīṣu

Compound vāśini - vāśinī -

Adverb -vāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria