Declension table of ?vāśin

Deva

MasculineSingularDualPlural
Nominativevāśī vāśinau vāśinaḥ
Vocativevāśin vāśinau vāśinaḥ
Accusativevāśinam vāśinau vāśinaḥ
Instrumentalvāśinā vāśibhyām vāśibhiḥ
Dativevāśine vāśibhyām vāśibhyaḥ
Ablativevāśinaḥ vāśibhyām vāśibhyaḥ
Genitivevāśinaḥ vāśinoḥ vāśinām
Locativevāśini vāśinoḥ vāśiṣu

Compound vāśi -

Adverb -vāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria