Declension table of ?vāśī

Deva

FeminineSingularDualPlural
Nominativevāśī vāśyau vāśyaḥ
Vocativevāśi vāśyau vāśyaḥ
Accusativevāśīm vāśyau vāśīḥ
Instrumentalvāśyā vāśībhyām vāśībhiḥ
Dativevāśyai vāśībhyām vāśībhyaḥ
Ablativevāśyāḥ vāśībhyām vāśībhyaḥ
Genitivevāśyāḥ vāśyoḥ vāśīnām
Locativevāśyām vāśyoḥ vāśīṣu

Compound vāśi - vāśī -

Adverb -vāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria