Declension table of ?vāśi

Deva

MasculineSingularDualPlural
Nominativevāśiḥ vāśī vāśayaḥ
Vocativevāśe vāśī vāśayaḥ
Accusativevāśim vāśī vāśīn
Instrumentalvāśinā vāśibhyām vāśibhiḥ
Dativevāśaye vāśibhyām vāśibhyaḥ
Ablativevāśeḥ vāśibhyām vāśibhyaḥ
Genitivevāśeḥ vāśyoḥ vāśīnām
Locativevāśau vāśyoḥ vāśiṣu

Compound vāśi -

Adverb -vāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria