Declension table of ?vāśanā

Deva

FeminineSingularDualPlural
Nominativevāśanā vāśane vāśanāḥ
Vocativevāśane vāśane vāśanāḥ
Accusativevāśanām vāśane vāśanāḥ
Instrumentalvāśanayā vāśanābhyām vāśanābhiḥ
Dativevāśanāyai vāśanābhyām vāśanābhyaḥ
Ablativevāśanāyāḥ vāśanābhyām vāśanābhyaḥ
Genitivevāśanāyāḥ vāśanayoḥ vāśanānām
Locativevāśanāyām vāśanayoḥ vāśanāsu

Adverb -vāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria