Declension table of ?vāśakā

Deva

FeminineSingularDualPlural
Nominativevāśakā vāśake vāśakāḥ
Vocativevāśake vāśake vāśakāḥ
Accusativevāśakām vāśake vāśakāḥ
Instrumentalvāśakayā vāśakābhyām vāśakābhiḥ
Dativevāśakāyai vāśakābhyām vāśakābhyaḥ
Ablativevāśakāyāḥ vāśakābhyām vāśakābhyaḥ
Genitivevāśakāyāḥ vāśakayoḥ vāśakānām
Locativevāśakāyām vāśakayoḥ vāśakāsu

Adverb -vāśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria