Declension table of ?vāśaka

Deva

MasculineSingularDualPlural
Nominativevāśakaḥ vāśakau vāśakāḥ
Vocativevāśaka vāśakau vāśakāḥ
Accusativevāśakam vāśakau vāśakān
Instrumentalvāśakena vāśakābhyām vāśakaiḥ vāśakebhiḥ
Dativevāśakāya vāśakābhyām vāśakebhyaḥ
Ablativevāśakāt vāśakābhyām vāśakebhyaḥ
Genitivevāśakasya vāśakayoḥ vāśakānām
Locativevāśake vāśakayoḥ vāśakeṣu

Compound vāśaka -

Adverb -vāśakam -vāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria