Declension table of ?vāśā

Deva

FeminineSingularDualPlural
Nominativevāśā vāśe vāśāḥ
Vocativevāśe vāśe vāśāḥ
Accusativevāśām vāśe vāśāḥ
Instrumentalvāśayā vāśābhyām vāśābhiḥ
Dativevāśāyai vāśābhyām vāśābhyaḥ
Ablativevāśāyāḥ vāśābhyām vāśābhyaḥ
Genitivevāśāyāḥ vāśayoḥ vāśānām
Locativevāśāyām vāśayoḥ vāśāsu

Adverb -vāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria