Declension table of ?vāśa

Deva

MasculineSingularDualPlural
Nominativevāśaḥ vāśau vāśāḥ
Vocativevāśa vāśau vāśāḥ
Accusativevāśam vāśau vāśān
Instrumentalvāśena vāśābhyām vāśaiḥ vāśebhiḥ
Dativevāśāya vāśābhyām vāśebhyaḥ
Ablativevāśāt vāśābhyām vāśebhyaḥ
Genitivevāśasya vāśayoḥ vāśānām
Locativevāśe vāśayoḥ vāśeṣu

Compound vāśa -

Adverb -vāśam -vāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria