Declension table of ?vāyya

Deva

MasculineSingularDualPlural
Nominativevāyyaḥ vāyyau vāyyāḥ
Vocativevāyya vāyyau vāyyāḥ
Accusativevāyyam vāyyau vāyyān
Instrumentalvāyyena vāyyābhyām vāyyaiḥ vāyyebhiḥ
Dativevāyyāya vāyyābhyām vāyyebhyaḥ
Ablativevāyyāt vāyyābhyām vāyyebhyaḥ
Genitivevāyyasya vāyyayoḥ vāyyānām
Locativevāyye vāyyayoḥ vāyyeṣu

Compound vāyya -

Adverb -vāyyam -vāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria