Declension table of ?vāyvaśva

Deva

NeuterSingularDualPlural
Nominativevāyvaśvam vāyvaśve vāyvaśvāni
Vocativevāyvaśva vāyvaśve vāyvaśvāni
Accusativevāyvaśvam vāyvaśve vāyvaśvāni
Instrumentalvāyvaśvena vāyvaśvābhyām vāyvaśvaiḥ
Dativevāyvaśvāya vāyvaśvābhyām vāyvaśvebhyaḥ
Ablativevāyvaśvāt vāyvaśvābhyām vāyvaśvebhyaḥ
Genitivevāyvaśvasya vāyvaśvayoḥ vāyvaśvānām
Locativevāyvaśve vāyvaśvayoḥ vāyvaśveṣu

Compound vāyvaśva -

Adverb -vāyvaśvam -vāyvaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria