Declension table of vāyvagni

Deva

MasculineSingularDualPlural
Nominativevāyvagniḥ vāyvagnī vāyvagnayaḥ
Vocativevāyvagne vāyvagnī vāyvagnayaḥ
Accusativevāyvagnim vāyvagnī vāyvagnīn
Instrumentalvāyvagninā vāyvagnibhyām vāyvagnibhiḥ
Dativevāyvagnaye vāyvagnibhyām vāyvagnibhyaḥ
Ablativevāyvagneḥ vāyvagnibhyām vāyvagnibhyaḥ
Genitivevāyvagneḥ vāyvagnyoḥ vāyvagnīnām
Locativevāyvagnau vāyvagnyoḥ vāyvagniṣu

Compound vāyvagni -

Adverb -vāyvagni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria