Declension table of ?vāyvadhika

Deva

NeuterSingularDualPlural
Nominativevāyvadhikam vāyvadhike vāyvadhikāni
Vocativevāyvadhika vāyvadhike vāyvadhikāni
Accusativevāyvadhikam vāyvadhike vāyvadhikāni
Instrumentalvāyvadhikena vāyvadhikābhyām vāyvadhikaiḥ
Dativevāyvadhikāya vāyvadhikābhyām vāyvadhikebhyaḥ
Ablativevāyvadhikāt vāyvadhikābhyām vāyvadhikebhyaḥ
Genitivevāyvadhikasya vāyvadhikayoḥ vāyvadhikānām
Locativevāyvadhike vāyvadhikayoḥ vāyvadhikeṣu

Compound vāyvadhika -

Adverb -vāyvadhikam -vāyvadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria