Declension table of ?vāyvabhibhūtā

Deva

FeminineSingularDualPlural
Nominativevāyvabhibhūtā vāyvabhibhūte vāyvabhibhūtāḥ
Vocativevāyvabhibhūte vāyvabhibhūte vāyvabhibhūtāḥ
Accusativevāyvabhibhūtām vāyvabhibhūte vāyvabhibhūtāḥ
Instrumentalvāyvabhibhūtayā vāyvabhibhūtābhyām vāyvabhibhūtābhiḥ
Dativevāyvabhibhūtāyai vāyvabhibhūtābhyām vāyvabhibhūtābhyaḥ
Ablativevāyvabhibhūtāyāḥ vāyvabhibhūtābhyām vāyvabhibhūtābhyaḥ
Genitivevāyvabhibhūtāyāḥ vāyvabhibhūtayoḥ vāyvabhibhūtānām
Locativevāyvabhibhūtāyām vāyvabhibhūtayoḥ vāyvabhibhūtāsu

Adverb -vāyvabhibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria