Declension table of ?vāyvabhibhūta

Deva

MasculineSingularDualPlural
Nominativevāyvabhibhūtaḥ vāyvabhibhūtau vāyvabhibhūtāḥ
Vocativevāyvabhibhūta vāyvabhibhūtau vāyvabhibhūtāḥ
Accusativevāyvabhibhūtam vāyvabhibhūtau vāyvabhibhūtān
Instrumentalvāyvabhibhūtena vāyvabhibhūtābhyām vāyvabhibhūtaiḥ vāyvabhibhūtebhiḥ
Dativevāyvabhibhūtāya vāyvabhibhūtābhyām vāyvabhibhūtebhyaḥ
Ablativevāyvabhibhūtāt vāyvabhibhūtābhyām vāyvabhibhūtebhyaḥ
Genitivevāyvabhibhūtasya vāyvabhibhūtayoḥ vāyvabhibhūtānām
Locativevāyvabhibhūte vāyvabhibhūtayoḥ vāyvabhibhūteṣu

Compound vāyvabhibhūta -

Adverb -vāyvabhibhūtam -vāyvabhibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria