Declension table of ?vāyvāspada

Deva

NeuterSingularDualPlural
Nominativevāyvāspadam vāyvāspade vāyvāspadāni
Vocativevāyvāspada vāyvāspade vāyvāspadāni
Accusativevāyvāspadam vāyvāspade vāyvāspadāni
Instrumentalvāyvāspadena vāyvāspadābhyām vāyvāspadaiḥ
Dativevāyvāspadāya vāyvāspadābhyām vāyvāspadebhyaḥ
Ablativevāyvāspadāt vāyvāspadābhyām vāyvāspadebhyaḥ
Genitivevāyvāspadasya vāyvāspadayoḥ vāyvāspadānām
Locativevāyvāspade vāyvāspadayoḥ vāyvāspadeṣu

Compound vāyvāspada -

Adverb -vāyvāspadam -vāyvāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria