Declension table of ?vāyuveginī

Deva

FeminineSingularDualPlural
Nominativevāyuveginī vāyuveginyau vāyuveginyaḥ
Vocativevāyuvegini vāyuveginyau vāyuveginyaḥ
Accusativevāyuveginīm vāyuveginyau vāyuveginīḥ
Instrumentalvāyuveginyā vāyuveginībhyām vāyuveginībhiḥ
Dativevāyuveginyai vāyuveginībhyām vāyuveginībhyaḥ
Ablativevāyuveginyāḥ vāyuveginībhyām vāyuveginībhyaḥ
Genitivevāyuveginyāḥ vāyuveginyoḥ vāyuveginīnām
Locativevāyuveginyām vāyuveginyoḥ vāyuveginīṣu

Compound vāyuvegini - vāyuveginī -

Adverb -vāyuvegini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria