Declension table of ?vāyuveginīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāyuveginī | vāyuveginyau | vāyuveginyaḥ |
Vocative | vāyuvegini | vāyuveginyau | vāyuveginyaḥ |
Accusative | vāyuveginīm | vāyuveginyau | vāyuveginīḥ |
Instrumental | vāyuveginyā | vāyuveginībhyām | vāyuveginībhiḥ |
Dative | vāyuveginyai | vāyuveginībhyām | vāyuveginībhyaḥ |
Ablative | vāyuveginyāḥ | vāyuveginībhyām | vāyuveginībhyaḥ |
Genitive | vāyuveginyāḥ | vāyuveginyoḥ | vāyuveginīnām |
Locative | vāyuveginyām | vāyuveginyoḥ | vāyuveginīṣu |