Declension table of ?vāyuvegasamā

Deva

FeminineSingularDualPlural
Nominativevāyuvegasamā vāyuvegasame vāyuvegasamāḥ
Vocativevāyuvegasame vāyuvegasame vāyuvegasamāḥ
Accusativevāyuvegasamām vāyuvegasame vāyuvegasamāḥ
Instrumentalvāyuvegasamayā vāyuvegasamābhyām vāyuvegasamābhiḥ
Dativevāyuvegasamāyai vāyuvegasamābhyām vāyuvegasamābhyaḥ
Ablativevāyuvegasamāyāḥ vāyuvegasamābhyām vāyuvegasamābhyaḥ
Genitivevāyuvegasamāyāḥ vāyuvegasamayoḥ vāyuvegasamānām
Locativevāyuvegasamāyām vāyuvegasamayoḥ vāyuvegasamāsu

Adverb -vāyuvegasamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria