Declension table of ?vāyuvegaka

Deva

NeuterSingularDualPlural
Nominativevāyuvegakam vāyuvegake vāyuvegakāni
Vocativevāyuvegaka vāyuvegake vāyuvegakāni
Accusativevāyuvegakam vāyuvegake vāyuvegakāni
Instrumentalvāyuvegakena vāyuvegakābhyām vāyuvegakaiḥ
Dativevāyuvegakāya vāyuvegakābhyām vāyuvegakebhyaḥ
Ablativevāyuvegakāt vāyuvegakābhyām vāyuvegakebhyaḥ
Genitivevāyuvegakasya vāyuvegakayoḥ vāyuvegakānām
Locativevāyuvegake vāyuvegakayoḥ vāyuvegakeṣu

Compound vāyuvegaka -

Adverb -vāyuvegakam -vāyuvegakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria