Declension table of ?vāyuvartman

Deva

MasculineSingularDualPlural
Nominativevāyuvartmā vāyuvartmānau vāyuvartmānaḥ
Vocativevāyuvartman vāyuvartmānau vāyuvartmānaḥ
Accusativevāyuvartmānam vāyuvartmānau vāyuvartmanaḥ
Instrumentalvāyuvartmanā vāyuvartmabhyām vāyuvartmabhiḥ
Dativevāyuvartmane vāyuvartmabhyām vāyuvartmabhyaḥ
Ablativevāyuvartmanaḥ vāyuvartmabhyām vāyuvartmabhyaḥ
Genitivevāyuvartmanaḥ vāyuvartmanoḥ vāyuvartmanām
Locativevāyuvartmani vāyuvartmanoḥ vāyuvartmasu

Compound vāyuvartma -

Adverb -vāyuvartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria