Declension table of ?vāyuvāhinī

Deva

FeminineSingularDualPlural
Nominativevāyuvāhinī vāyuvāhinyau vāyuvāhinyaḥ
Vocativevāyuvāhini vāyuvāhinyau vāyuvāhinyaḥ
Accusativevāyuvāhinīm vāyuvāhinyau vāyuvāhinīḥ
Instrumentalvāyuvāhinyā vāyuvāhinībhyām vāyuvāhinībhiḥ
Dativevāyuvāhinyai vāyuvāhinībhyām vāyuvāhinībhyaḥ
Ablativevāyuvāhinyāḥ vāyuvāhinībhyām vāyuvāhinībhyaḥ
Genitivevāyuvāhinyāḥ vāyuvāhinyoḥ vāyuvāhinīnām
Locativevāyuvāhinyām vāyuvāhinyoḥ vāyuvāhinīṣu

Compound vāyuvāhini - vāyuvāhinī -

Adverb -vāyuvāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria