Declension table of ?vāyuvāhana

Deva

MasculineSingularDualPlural
Nominativevāyuvāhanaḥ vāyuvāhanau vāyuvāhanāḥ
Vocativevāyuvāhana vāyuvāhanau vāyuvāhanāḥ
Accusativevāyuvāhanam vāyuvāhanau vāyuvāhanān
Instrumentalvāyuvāhanena vāyuvāhanābhyām vāyuvāhanaiḥ vāyuvāhanebhiḥ
Dativevāyuvāhanāya vāyuvāhanābhyām vāyuvāhanebhyaḥ
Ablativevāyuvāhanāt vāyuvāhanābhyām vāyuvāhanebhyaḥ
Genitivevāyuvāhanasya vāyuvāhanayoḥ vāyuvāhanānām
Locativevāyuvāhane vāyuvāhanayoḥ vāyuvāhaneṣu

Compound vāyuvāhana -

Adverb -vāyuvāhanam -vāyuvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria