Declension table of ?vāyuvāha

Deva

MasculineSingularDualPlural
Nominativevāyuvāhaḥ vāyuvāhau vāyuvāhāḥ
Vocativevāyuvāha vāyuvāhau vāyuvāhāḥ
Accusativevāyuvāham vāyuvāhau vāyuvāhān
Instrumentalvāyuvāhena vāyuvāhābhyām vāyuvāhaiḥ vāyuvāhebhiḥ
Dativevāyuvāhāya vāyuvāhābhyām vāyuvāhebhyaḥ
Ablativevāyuvāhāt vāyuvāhābhyām vāyuvāhebhyaḥ
Genitivevāyuvāhasya vāyuvāhayoḥ vāyuvāhānām
Locativevāyuvāhe vāyuvāhayoḥ vāyuvāheṣu

Compound vāyuvāha -

Adverb -vāyuvāham -vāyuvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria