Declension table of ?vāyuvāda

Deva

MasculineSingularDualPlural
Nominativevāyuvādaḥ vāyuvādau vāyuvādāḥ
Vocativevāyuvāda vāyuvādau vāyuvādāḥ
Accusativevāyuvādam vāyuvādau vāyuvādān
Instrumentalvāyuvādena vāyuvādābhyām vāyuvādaiḥ vāyuvādebhiḥ
Dativevāyuvādāya vāyuvādābhyām vāyuvādebhyaḥ
Ablativevāyuvādāt vāyuvādābhyām vāyuvādebhyaḥ
Genitivevāyuvādasya vāyuvādayoḥ vāyuvādānām
Locativevāyuvāde vāyuvādayoḥ vāyuvādeṣu

Compound vāyuvāda -

Adverb -vāyuvādam -vāyuvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria