Declension table of ?vāyutva

Deva

NeuterSingularDualPlural
Nominativevāyutvam vāyutve vāyutvāni
Vocativevāyutva vāyutve vāyutvāni
Accusativevāyutvam vāyutve vāyutvāni
Instrumentalvāyutvena vāyutvābhyām vāyutvaiḥ
Dativevāyutvāya vāyutvābhyām vāyutvebhyaḥ
Ablativevāyutvāt vāyutvābhyām vāyutvebhyaḥ
Genitivevāyutvasya vāyutvayoḥ vāyutvānām
Locativevāyutve vāyutvayoḥ vāyutveṣu

Compound vāyutva -

Adverb -vāyutvam -vāyutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria