Declension table of ?vāyutanaya

Deva

MasculineSingularDualPlural
Nominativevāyutanayaḥ vāyutanayau vāyutanayāḥ
Vocativevāyutanaya vāyutanayau vāyutanayāḥ
Accusativevāyutanayam vāyutanayau vāyutanayān
Instrumentalvāyutanayena vāyutanayābhyām vāyutanayaiḥ vāyutanayebhiḥ
Dativevāyutanayāya vāyutanayābhyām vāyutanayebhyaḥ
Ablativevāyutanayāt vāyutanayābhyām vāyutanayebhyaḥ
Genitivevāyutanayasya vāyutanayayoḥ vāyutanayānām
Locativevāyutanaye vāyutanayayoḥ vāyutanayeṣu

Compound vāyutanaya -

Adverb -vāyutanayam -vāyutanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria