Declension table of ?vāyusūnu

Deva

MasculineSingularDualPlural
Nominativevāyusūnuḥ vāyusūnū vāyusūnavaḥ
Vocativevāyusūno vāyusūnū vāyusūnavaḥ
Accusativevāyusūnum vāyusūnū vāyusūnūn
Instrumentalvāyusūnunā vāyusūnubhyām vāyusūnubhiḥ
Dativevāyusūnave vāyusūnubhyām vāyusūnubhyaḥ
Ablativevāyusūnoḥ vāyusūnubhyām vāyusūnubhyaḥ
Genitivevāyusūnoḥ vāyusūnvoḥ vāyusūnūnām
Locativevāyusūnau vāyusūnvoḥ vāyusūnuṣu

Compound vāyusūnu -

Adverb -vāyusūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria