Declension table of ?vāyusuta

Deva

MasculineSingularDualPlural
Nominativevāyusutaḥ vāyusutau vāyusutāḥ
Vocativevāyusuta vāyusutau vāyusutāḥ
Accusativevāyusutam vāyusutau vāyusutān
Instrumentalvāyusutena vāyusutābhyām vāyusutaiḥ vāyusutebhiḥ
Dativevāyusutāya vāyusutābhyām vāyusutebhyaḥ
Ablativevāyusutāt vāyusutābhyām vāyusutebhyaḥ
Genitivevāyusutasya vāyusutayoḥ vāyusutānām
Locativevāyusute vāyusutayoḥ vāyusuteṣu

Compound vāyusuta -

Adverb -vāyusutam -vāyusutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria