Declension table of ?vāyustuti

Deva

FeminineSingularDualPlural
Nominativevāyustutiḥ vāyustutī vāyustutayaḥ
Vocativevāyustute vāyustutī vāyustutayaḥ
Accusativevāyustutim vāyustutī vāyustutīḥ
Instrumentalvāyustutyā vāyustutibhyām vāyustutibhiḥ
Dativevāyustutyai vāyustutaye vāyustutibhyām vāyustutibhyaḥ
Ablativevāyustutyāḥ vāyustuteḥ vāyustutibhyām vāyustutibhyaḥ
Genitivevāyustutyāḥ vāyustuteḥ vāyustutyoḥ vāyustutīnām
Locativevāyustutyām vāyustutau vāyustutyoḥ vāyustutiṣu

Compound vāyustuti -

Adverb -vāyustuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria