Declension table of ?vāyuskandha

Deva

MasculineSingularDualPlural
Nominativevāyuskandhaḥ vāyuskandhau vāyuskandhāḥ
Vocativevāyuskandha vāyuskandhau vāyuskandhāḥ
Accusativevāyuskandham vāyuskandhau vāyuskandhān
Instrumentalvāyuskandhena vāyuskandhābhyām vāyuskandhaiḥ vāyuskandhebhiḥ
Dativevāyuskandhāya vāyuskandhābhyām vāyuskandhebhyaḥ
Ablativevāyuskandhāt vāyuskandhābhyām vāyuskandhebhyaḥ
Genitivevāyuskandhasya vāyuskandhayoḥ vāyuskandhānām
Locativevāyuskandhe vāyuskandhayoḥ vāyuskandheṣu

Compound vāyuskandha -

Adverb -vāyuskandham -vāyuskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria