Declension table of ?vāyusavitra

Deva

MasculineSingularDualPlural
Nominativevāyusavitraḥ vāyusavitrau vāyusavitrāḥ
Vocativevāyusavitra vāyusavitrau vāyusavitrāḥ
Accusativevāyusavitram vāyusavitrau vāyusavitrān
Instrumentalvāyusavitreṇa vāyusavitrābhyām vāyusavitraiḥ vāyusavitrebhiḥ
Dativevāyusavitrāya vāyusavitrābhyām vāyusavitrebhyaḥ
Ablativevāyusavitrāt vāyusavitrābhyām vāyusavitrebhyaḥ
Genitivevāyusavitrasya vāyusavitrayoḥ vāyusavitrāṇām
Locativevāyusavitre vāyusavitrayoḥ vāyusavitreṣu

Compound vāyusavitra -

Adverb -vāyusavitram -vāyusavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria