Declension table of ?vāyusavitṛ

Deva

MasculineSingularDualPlural
Nominativevāyusavitā vāyusavitārau vāyusavitāraḥ
Vocativevāyusavitaḥ vāyusavitārau vāyusavitāraḥ
Accusativevāyusavitāram vāyusavitārau vāyusavitṝn
Instrumentalvāyusavitrā vāyusavitṛbhyām vāyusavitṛbhiḥ
Dativevāyusavitre vāyusavitṛbhyām vāyusavitṛbhyaḥ
Ablativevāyusavituḥ vāyusavitṛbhyām vāyusavitṛbhyaḥ
Genitivevāyusavituḥ vāyusavitroḥ vāyusavitṝṇām
Locativevāyusavitari vāyusavitroḥ vāyusavitṛṣu

Compound vāyusavitṛ -

Adverb -vāyusavitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria