Declension table of ?vāyusakha

Deva

MasculineSingularDualPlural
Nominativevāyusakhaḥ vāyusakhau vāyusakhāḥ
Vocativevāyusakha vāyusakhau vāyusakhāḥ
Accusativevāyusakham vāyusakhau vāyusakhān
Instrumentalvāyusakhena vāyusakhābhyām vāyusakhaiḥ vāyusakhebhiḥ
Dativevāyusakhāya vāyusakhābhyām vāyusakhebhyaḥ
Ablativevāyusakhāt vāyusakhābhyām vāyusakhebhyaḥ
Genitivevāyusakhasya vāyusakhayoḥ vāyusakhānām
Locativevāyusakhe vāyusakhayoḥ vāyusakheṣu

Compound vāyusakha -

Adverb -vāyusakham -vāyusakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria