Declension table of ?vāyurugṇa

Deva

NeuterSingularDualPlural
Nominativevāyurugṇam vāyurugṇe vāyurugṇāni
Vocativevāyurugṇa vāyurugṇe vāyurugṇāni
Accusativevāyurugṇam vāyurugṇe vāyurugṇāni
Instrumentalvāyurugṇena vāyurugṇābhyām vāyurugṇaiḥ
Dativevāyurugṇāya vāyurugṇābhyām vāyurugṇebhyaḥ
Ablativevāyurugṇāt vāyurugṇābhyām vāyurugṇebhyaḥ
Genitivevāyurugṇasya vāyurugṇayoḥ vāyurugṇānām
Locativevāyurugṇe vāyurugṇayoḥ vāyurugṇeṣu

Compound vāyurugṇa -

Adverb -vāyurugṇam -vāyurugṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria