Declension table of ?vāyurugṇa

Deva

MasculineSingularDualPlural
Nominativevāyurugṇaḥ vāyurugṇau vāyurugṇāḥ
Vocativevāyurugṇa vāyurugṇau vāyurugṇāḥ
Accusativevāyurugṇam vāyurugṇau vāyurugṇān
Instrumentalvāyurugṇena vāyurugṇābhyām vāyurugṇaiḥ vāyurugṇebhiḥ
Dativevāyurugṇāya vāyurugṇābhyām vāyurugṇebhyaḥ
Ablativevāyurugṇāt vāyurugṇābhyām vāyurugṇebhyaḥ
Genitivevāyurugṇasya vāyurugṇayoḥ vāyurugṇānām
Locativevāyurugṇe vāyurugṇayoḥ vāyurugṇeṣu

Compound vāyurugṇa -

Adverb -vāyurugṇam -vāyurugṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria