Declension table of ?vāyuputrāyita

Deva

NeuterSingularDualPlural
Nominativevāyuputrāyitam vāyuputrāyite vāyuputrāyitāni
Vocativevāyuputrāyita vāyuputrāyite vāyuputrāyitāni
Accusativevāyuputrāyitam vāyuputrāyite vāyuputrāyitāni
Instrumentalvāyuputrāyitena vāyuputrāyitābhyām vāyuputrāyitaiḥ
Dativevāyuputrāyitāya vāyuputrāyitābhyām vāyuputrāyitebhyaḥ
Ablativevāyuputrāyitāt vāyuputrāyitābhyām vāyuputrāyitebhyaḥ
Genitivevāyuputrāyitasya vāyuputrāyitayoḥ vāyuputrāyitānām
Locativevāyuputrāyite vāyuputrāyitayoḥ vāyuputrāyiteṣu

Compound vāyuputrāyita -

Adverb -vāyuputrāyitam -vāyuputrāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria