Declension table of vāyupurāṇa

Deva

NeuterSingularDualPlural
Nominativevāyupurāṇam vāyupurāṇe vāyupurāṇāni
Vocativevāyupurāṇa vāyupurāṇe vāyupurāṇāni
Accusativevāyupurāṇam vāyupurāṇe vāyupurāṇāni
Instrumentalvāyupurāṇena vāyupurāṇābhyām vāyupurāṇaiḥ
Dativevāyupurāṇāya vāyupurāṇābhyām vāyupurāṇebhyaḥ
Ablativevāyupurāṇāt vāyupurāṇābhyām vāyupurāṇebhyaḥ
Genitivevāyupurāṇasya vāyupurāṇayoḥ vāyupurāṇānām
Locativevāyupurāṇe vāyupurāṇayoḥ vāyupurāṇeṣu

Compound vāyupurāṇa -

Adverb -vāyupurāṇam -vāyupurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria