Declension table of ?vāyupratyakṣavāda

Deva

MasculineSingularDualPlural
Nominativevāyupratyakṣavādaḥ vāyupratyakṣavādau vāyupratyakṣavādāḥ
Vocativevāyupratyakṣavāda vāyupratyakṣavādau vāyupratyakṣavādāḥ
Accusativevāyupratyakṣavādam vāyupratyakṣavādau vāyupratyakṣavādān
Instrumentalvāyupratyakṣavādena vāyupratyakṣavādābhyām vāyupratyakṣavādaiḥ vāyupratyakṣavādebhiḥ
Dativevāyupratyakṣavādāya vāyupratyakṣavādābhyām vāyupratyakṣavādebhyaḥ
Ablativevāyupratyakṣavādāt vāyupratyakṣavādābhyām vāyupratyakṣavādebhyaḥ
Genitivevāyupratyakṣavādasya vāyupratyakṣavādayoḥ vāyupratyakṣavādānām
Locativevāyupratyakṣavāde vāyupratyakṣavādayoḥ vāyupratyakṣavādeṣu

Compound vāyupratyakṣavāda -

Adverb -vāyupratyakṣavādam -vāyupratyakṣavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria