Declension table of ?vāyuparamāṇu

Deva

MasculineSingularDualPlural
Nominativevāyuparamāṇuḥ vāyuparamāṇū vāyuparamāṇavaḥ
Vocativevāyuparamāṇo vāyuparamāṇū vāyuparamāṇavaḥ
Accusativevāyuparamāṇum vāyuparamāṇū vāyuparamāṇūn
Instrumentalvāyuparamāṇunā vāyuparamāṇubhyām vāyuparamāṇubhiḥ
Dativevāyuparamāṇave vāyuparamāṇubhyām vāyuparamāṇubhyaḥ
Ablativevāyuparamāṇoḥ vāyuparamāṇubhyām vāyuparamāṇubhyaḥ
Genitivevāyuparamāṇoḥ vāyuparamāṇvoḥ vāyuparamāṇūnām
Locativevāyuparamāṇau vāyuparamāṇvoḥ vāyuparamāṇuṣu

Compound vāyuparamāṇu -

Adverb -vāyuparamāṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria