Declension table of ?vāyunivṛtti

Deva

FeminineSingularDualPlural
Nominativevāyunivṛttiḥ vāyunivṛttī vāyunivṛttayaḥ
Vocativevāyunivṛtte vāyunivṛttī vāyunivṛttayaḥ
Accusativevāyunivṛttim vāyunivṛttī vāyunivṛttīḥ
Instrumentalvāyunivṛttyā vāyunivṛttibhyām vāyunivṛttibhiḥ
Dativevāyunivṛttyai vāyunivṛttaye vāyunivṛttibhyām vāyunivṛttibhyaḥ
Ablativevāyunivṛttyāḥ vāyunivṛtteḥ vāyunivṛttibhyām vāyunivṛttibhyaḥ
Genitivevāyunivṛttyāḥ vāyunivṛtteḥ vāyunivṛttyoḥ vāyunivṛttīnām
Locativevāyunivṛttyām vāyunivṛttau vāyunivṛttyoḥ vāyunivṛttiṣu

Compound vāyunivṛtti -

Adverb -vāyunivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria