Declension table of ?vāyunighna

Deva

MasculineSingularDualPlural
Nominativevāyunighnaḥ vāyunighnau vāyunighnāḥ
Vocativevāyunighna vāyunighnau vāyunighnāḥ
Accusativevāyunighnam vāyunighnau vāyunighnān
Instrumentalvāyunighnena vāyunighnābhyām vāyunighnaiḥ vāyunighnebhiḥ
Dativevāyunighnāya vāyunighnābhyām vāyunighnebhyaḥ
Ablativevāyunighnāt vāyunighnābhyām vāyunighnebhyaḥ
Genitivevāyunighnasya vāyunighnayoḥ vāyunighnānām
Locativevāyunighne vāyunighnayoḥ vāyunighneṣu

Compound vāyunighna -

Adverb -vāyunighnam -vāyunighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria