Declension table of ?vāyunandana

Deva

MasculineSingularDualPlural
Nominativevāyunandanaḥ vāyunandanau vāyunandanāḥ
Vocativevāyunandana vāyunandanau vāyunandanāḥ
Accusativevāyunandanam vāyunandanau vāyunandanān
Instrumentalvāyunandanena vāyunandanābhyām vāyunandanaiḥ vāyunandanebhiḥ
Dativevāyunandanāya vāyunandanābhyām vāyunandanebhyaḥ
Ablativevāyunandanāt vāyunandanābhyām vāyunandanebhyaḥ
Genitivevāyunandanasya vāyunandanayoḥ vāyunandanānām
Locativevāyunandane vāyunandanayoḥ vāyunandaneṣu

Compound vāyunandana -

Adverb -vāyunandanam -vāyunandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria