Declension table of ?vāyunānātva

Deva

NeuterSingularDualPlural
Nominativevāyunānātvam vāyunānātve vāyunānātvāni
Vocativevāyunānātva vāyunānātve vāyunānātvāni
Accusativevāyunānātvam vāyunānātve vāyunānātvāni
Instrumentalvāyunānātvena vāyunānātvābhyām vāyunānātvaiḥ
Dativevāyunānātvāya vāyunānātvābhyām vāyunānātvebhyaḥ
Ablativevāyunānātvāt vāyunānātvābhyām vāyunānātvebhyaḥ
Genitivevāyunānātvasya vāyunānātvayoḥ vāyunānātvānām
Locativevāyunānātve vāyunānātvayoḥ vāyunānātveṣu

Compound vāyunānātva -

Adverb -vāyunānātvam -vāyunānātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria