Declension table of ?vāyuna

Deva

MasculineSingularDualPlural
Nominativevāyunaḥ vāyunau vāyunāḥ
Vocativevāyuna vāyunau vāyunāḥ
Accusativevāyunam vāyunau vāyunān
Instrumentalvāyunena vāyunābhyām vāyunaiḥ vāyunebhiḥ
Dativevāyunāya vāyunābhyām vāyunebhyaḥ
Ablativevāyunāt vāyunābhyām vāyunebhyaḥ
Genitivevāyunasya vāyunayoḥ vāyunānām
Locativevāyune vāyunayoḥ vāyuneṣu

Compound vāyuna -

Adverb -vāyunam -vāyunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria