Declension table of ?vāyumatā

Deva

FeminineSingularDualPlural
Nominativevāyumatā vāyumate vāyumatāḥ
Vocativevāyumate vāyumate vāyumatāḥ
Accusativevāyumatām vāyumate vāyumatāḥ
Instrumentalvāyumatayā vāyumatābhyām vāyumatābhiḥ
Dativevāyumatāyai vāyumatābhyām vāyumatābhyaḥ
Ablativevāyumatāyāḥ vāyumatābhyām vāyumatābhyaḥ
Genitivevāyumatāyāḥ vāyumatayoḥ vāyumatānām
Locativevāyumatāyām vāyumatayoḥ vāyumatāsu

Adverb -vāyumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria