Declension table of ?vāyumat

Deva

NeuterSingularDualPlural
Nominativevāyumat vāyumantī vāyumatī vāyumanti
Vocativevāyumat vāyumantī vāyumatī vāyumanti
Accusativevāyumat vāyumantī vāyumatī vāyumanti
Instrumentalvāyumatā vāyumadbhyām vāyumadbhiḥ
Dativevāyumate vāyumadbhyām vāyumadbhyaḥ
Ablativevāyumataḥ vāyumadbhyām vāyumadbhyaḥ
Genitivevāyumataḥ vāyumatoḥ vāyumatām
Locativevāyumati vāyumatoḥ vāyumatsu

Adverb -vāyumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria